महालक्ष्मी स्तोत्र

नमो देव्यै महादेव्यै शिवायै सततं नम:।
नम: प्रकृत्यै भद्रायै नियता:प्रणता:स्म ताम् ॥

तामग्निवर्णाम् तपसा ज्वलंतीम् वैरोचनी कर्मफलेषु जुष्टाम्।
दुर्गादेवीं शरणम् प्रपद्दे सुतरसि तरसे नम:॥

देवीं वाचम् जनयंतं देवास्ताम् विश्वरूपा: पशवो वदंति ।
सा नो मंद्रेषमूर्जं दुहानां धेनुर्वागस्मानुप सुष्टुतैतु ॥

कालरात्रि ब्रह्म सुताम् वैष्णवी  स्कंदमातरम् ।
सरस्वती  अदिति दक्ष दुहितर:नमाम:  पावनां शिवाम् ॥

महालक्ष्मयै च विद्महे शर्वशक्तये च धीमहि ।
तन्नो देवी प्रचोदयात् ॥

नमो विराट स्वरूपिण्यै नम:सूत्रात्मकै ।
नमो अव्याकृतरूपिण्यै नम: श्री ब्रह्मरूपिणे ॥

यद्ग्यानाजगत्भाति रज्जु:सर्वस्त्रगादिवत् ।
यज्ग्यानालयमाप्नोति नुमस्तां भुवनेश्वरी ॥

नुमस्तत् पदलक्ष्यार्थाम् चिदेकशरूपणीम् ।
अखण्डानंदरूपाम् तां वेदतात्पर्य भूमिकाम् ॥

पंचकोशातिरिक्ताम् ताम् अवस्था त्रयसाक्षिणीम् ।
पुनस्तवं पद लक्ष्यार्थाम् प्रत्यागात्यस्वरूपणीम्॥

नम:प्रणवरूपायै नमो ह्रींकाररूपये ।
नाना मंत्रिकात्मिकायै दुर्गादेव्यै नमो नम:॥

द्वारा :योगेश तिवारी
download bhajan lyrics (813 downloads)