श्री मंगल चंडिका स्तोत्रम्

“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके  
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः  

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः  
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्  

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः  
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्  

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्  
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम्  

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्  
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्  

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्  
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्  

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्  
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्  

संसारसागरे घोरे पोतरुपां वरां भजे  
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने  
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः  

|| शंकर उवाच ||

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके  
हारिके विपदां राशेर्हर्षमङ्गलकारिके  

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके  
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले  
सतां मन्गलदे देवि सर्वेषां मन्गलालये

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते  
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले  
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि  

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्  
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्  
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः  
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम्
download bhajan lyrics (174 downloads)