श्री शिवाय नमस्तुभ्यं

श्री शिवाय नमस्तुभ्यं
श्री शिवाय नमस्तुभ्यं
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥

श्री शिवाय नमस्तुभ्यं
श्री शिवाय नमस्तुभ्यं
श्री शिवाय नमस्तुभ्यं

आकाशे तारकम लिंगम, पाताले हाटकेश्वरम
मृत्युलोके महाकालं, त्रियलिंगम नमोस्तुते

कर्ता करे न कर सके, शिव करे सो होय
तीन लोक नौ खंड में, महाकाल से बड़ा न कोय

श्री शिवाय नमस्तुभ्यं
श्री शिवाय नमस्तुभ्यं
श्री शिवाय नमस्तुभ्यं
श्रेणी
download bhajan lyrics (248 downloads)