मृदुल भाषिणी राधा

मृदुल भाषिणी राधा । राधा ॥
सौंदर्य राषिणी राधा । राधा ॥

परम् पुनीता राधा । राधा ॥
नित्य नव नीता राधा । राधा ॥

रास विला सिनी राधा । राधा ॥
दिव्य सु वा सिनी राधा । राधा ॥

नवल किशोरी राधा । राधा ॥
अति ही भोरी राधा । राधा ॥

कंचन वर्णी  राधा । राधा ॥
नित्य सुख करणी राधा । राधा ॥

सुभग भा मिनी राधा । राधा ॥
जगत स्वा मिनी राधा । राधा ॥

कृष्ण आन न्दिनी राधा । राधा ॥
आनंद कन्दि नी  राधा । राधा ॥  
 
प्रेम मूर्ति राधा । राधा ॥
रस आपूर्ति  राधा । राधा ॥

नवल ब्रजेश्वरी राधा  राधा ॥
नित्य रासेश्वरी  राधा  राधा ॥

कोमल अंगि नी राधा । राधा ॥
कृष्ण संगिनी राधा । राधा ॥

कृपा वर्षि णी राधा । राधा ॥
परम् हर्षि णी राधा । राधा ॥

सिंधु स्वरूपा राधा । राधा ॥
परम् अनूपा राधा । राधा ॥

परम् हितकारी राधा । राधा ॥
कृष्ण सुखकारी राधा । राधा ॥

निकुंज स्वामिनी राधा । राधा ॥
नवल भामिनी राधा । राधा ॥

रास रासे श्वरी राधा । राधा ॥
स्वयम् परमेश ्वरी राधा । राधा ॥

सकल गुणीता राधा । राधा ॥
रसि किनी पुनीता राधा । राधा ॥

कर जोरि वन्दन करूँ मैं
नित नित करूँ प्रणाम

रसना से गाती रहूँ
श्री राधा राधा नाम
श्रेणी
download bhajan lyrics (843 downloads)